________________
आगम
(०३)
प्रत
सूत्रांक
[ ३८९ ]
दीप
अनुक्रम
[४२३]
स्थान [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
श्रीस्थानाङ्गसूत्रवृत्तिः ॥ २९० ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ३८९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
जीवादिविषयत्वेन महाविषयत्वात् उक्तञ्च - " पढमंमि सव्वजीवा बीए चरमे अ सब्वदव्वाई | सेसा महब्वया खड | तदेकदेसेण दव्वाणं ॥ १ ॥” इति [प्रथमे सर्वे जीवा द्वितीये चरमे च सर्वाणि द्रव्याणि । शेषाणि महाव्रतानि तदेक| देशे द्रव्याणां ॥ १ ॥ ][ 'तदेकदेसेणं'ति तेषां द्रव्याणामेकदेशेनेत्यर्थः तथा यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो व्रतानि महद्भतानीति, पुंलिङ्गनिर्देशस्तु प्राकृतत्वादिति, प्रज्ञप्तानि - तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाणाद्यतीर्थकरेण च न शेपैरिति एतत्किल सुधर्मस्वामी जम्बूस्वामिनं प्रतिपादयामास तद्यथा सर्वस्मात् निरवशेपात्रसस्थावर सूक्ष्मवादरभेदभिन्नात् कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच्च, न तु परिस्थूरादेवेति भावः प्राणानां - इन्द्रियोच्छासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं - सम्यग्ज्ञान श्रद्धानपूर्वकं निवर्त्तनमिति तथा सर्वस्मात् सद्भा वप्रतिषेधा १ सद्भावोद्भावन २ अर्थातरोक्ति ३ गभेदात् ४ कृतादिभेदाच अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवर्त्तिनो वा भावतः कपायनोकषायादिप्रभवात् मृषा-अलीकं वदनं वादो मृषावादः तस्माद्विरमणं - विरतिरिति, तथा सर्वस्मात् कृतादिभेदादथवा द्रव्यतः सचेत नाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमुस्थात् अदत्तं-स्वामिना अवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमति
Education International
महाव्रतस्य विषद व्याख्या:
For Para Use Only
~583~
५ स्थाना०
उद्देशः १
महाव्रता
शुत्रतानि
सू० ३८९
॥ २९० ॥