________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [३८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अथ पञ्चमस्थानकम्
प्रत
सूत्रांक
[३८९]
दीप अनुक्रम [४२३]
व्याख्यातं चतुर्थमध्ययन, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चाय, विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धर्माख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोदेशको व्याख्यायते, अस्य च पूर्वोदेशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य चेदमादिसूत्रम्
पंच महन्वया पं० सं०-सम्बातो पाणातिवायाओ बेरमणं ।। जाव सव्यातो परिग्गहातो वेरमणं । पंचाणुष्वता पं० ०
-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिनादाणातो वेरमणं सदारसंतोसे इच्छापरिमाणे ।। (सू० ३८९) अस्य च पूर्वसूत्रेण सहाय सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु स एव जीवानामुच्यत इत्येवं सम्बन्धस्यास्य व्याख्या संहितादिकमेण, सच क्षुण्ण एव, नवरं पञ्चेति समयान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथम-18 पश्चिमतीर्थयोः पश्चानामेव भावात् , महान्ति-वृहन्ति तानि च तानि ब्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्व-1
स्था०४९
REaramKand
अथ पंचमं स्थानं आरभ्यते चतुर्थ: एवं पंचमं स्थानस्य अभिसंबंध:, महाव्रतस्य व्याख्या
~582~