________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३८५] दीप अनुक्रम [४१९]
श्रीस्थाना- योग्य, इह गद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति । अनन्तरं गेयमुक्त, तच्च भा-16 स्थाना० गसूत्र- पास्वभावत्वात् दण्डमन्धादिकमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधात् समुद्घातसूत्रे सुगमे च, उद्देशः ४ वृत्तिः नवरं समुद्धननं समुपात:-शरीराद्वहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तो मर-12 वस्तुसमु
णान्तः तत्र भवो मारणान्तिकः स एव समुद्घातो वैक्रियाय समुद्घातः२ इति. विग्रहा इति । वैक्रियसमुद्घातो हिल-14 | दूधातपू. ॥२८८
धिरूप उक्त इति लम्धिप्रस्तावात् विशिष्ट श्रृंतलब्धिमतामभिधानाय 'अरहओं' इत्यादि सूत्रद्वयी सुगमा, नवरमजिना-* विवादिक
नामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्व्वक्तृत्वाच सर्वे अक्षराणाम्-अकारादीनां सन्निपाता। ल्पसंस्थादा-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह- नाधिर
'जिणो विवेत्यादि, 'उक्कोसिय'चि नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति सावताः साकल्पसूत्राणि सुगमानि च, नवरं 'अद्धचंदसंठाणसंठिए'त्ति पूर्वापरतो मध्यभागे सीमासझावादिति । देवलोका हिसू० ३७९.
क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्र व्यक्तं, नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, ३८५ लवणरसोदकत्वालवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः वारुणी-सुरा तया समानं |
वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः घृतोदः षष्ठः, कालोदिपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तश्च-बारुणिवरखीरवरो घयवर लवणो य होति ||
पत्तेया । कालो पुक्खरउदही सयंभुरमणो य उदगरसा ॥१॥" इति । अनन्तरं समुद्रा उकास्तेषु चाव" भवन्ती
~579~