SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३८०] दीप अनुक्रम [ ४१४] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [४]. मूलं [ ३८० ] [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुनि दीपरत्नसागरेण संकलित .... Ja Education intimational स्थान [४], ..आगमसूत्र - .......... रविताणं चत्तारि समुग्धाता पं० तं० वेयणासमुग्धाते कसायसमुग्धाते मारणंतियसमुग्धाए वेडब्बियसमुग्धाए, एवं बकाइयाणवि (सू० ३८० ) अरिहतो णं अरिट्ठनेमिस्स चत्तारि सया चोहसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसभिवाणं जिणो इव अवितथवागरमाणाणं उकोसिता चउदसपुब्विसंपया हुल्या (सू० ३८१) समणस्स णं भ गवओ महावीरस्स बचारि सया वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं उकोसिता वातिसंपया हुत्या (सू० ३८२) हिला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजा— सोहम्मे ईलाणे सणकुमारे माहिंदे, मझिला चचारि कप्पा पडिपुनचंदसंठाणसंठिया पन्नत्ता, तंजा— बंभलोगे लंतते महासुके सहस्सारे, उवरिक्षा चत्तारि कप्पा अद्धचंदठाणसंठिता पन्नत्ता, तंजहा - आणते पाणते आरणे अचुते ( सू० ३८३ ) चत्तारि समुद्दा पत्तेयरसा पं० तं० - लवणोदे वरुणोदे खीरोदे घतोदे ( सू० ३८४) चत्तारि आवत्ता पं० तं० खरावते उमताबचे गूढावते आमि सावते, एवामेव चत्तारि कसाया पं० तं० खरावत्तसमाणे कोहे उन्मत्तावत्तसमाणे माणे गूढावत्तसमाणा माता आ मिसावत्तसमाणे लोमे, खरावतसमाणं कोई अणुपविट्टे जीवे कालं करेति णेरइएस उववज्जति, उन्नत्तावत्तसमाणं माणं एवं चैव गूढावत्तसमाणं मातमेवं चेव आनिसावत्तसमाणं लोभमणुपविट्टे जीवे कालं करेति नेरइएस उववज्जेति (सू०३८५) 'उपाये' त्यादि कण्ठ्यं, नवरं उत्पादपूर्व प्रथमं पूर्वाणां तस्य चूला - आचारस्याग्राणीव तद्रूपाणि वस्तूनि परिच्छेद| विशेषा अध्ययनवच्चूलावस्तूनि । उत्पादपूर्व हि काव्यमिति काव्यसूत्रं कण्ठ्यं चैतन्नवरं काव्यं ग्रन्थः, गद्यम् -अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत् पयं छन्दोनिबद्धं विमुक्त्यध्ययनवत् कथायां साधु कथ्यं ज्ञाताध्ययनवत्, गेयं-गान For Par&Pat Use Only ~ 578 ~ Morp
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy