________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मुलं [३७७] + गाथा १-२ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
| उदकगर्भः
प्रत सूत्रांक [३७७] गाथा ||१-२||
दीप अनुक्रम [४०९४११]
श्रीस्थाना-४ तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्य) नसूत्र- मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ माघे प्रबलो वायुस्तुपारकलुषद्युती रविशशाङ्कौ । अतिशीतं सघनस्य च
उद्देशः४ वृत्तिः भानोरस्तोदयी धन्यौ ॥ २॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसमलवाः स्निग्धाः । परिवेषाश्चासकला. कपिलस्ताम्रो||
शारविश्व शुभः॥३॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितेश्च हिताय वैशाखे मनुष्यग॥२८७॥
&॥४॥" इति, तानेव मासभेदेन दर्शयति–'माहे'त्यादि श्लोकः । गर्भाधिकारानारीगर्भसूत्रं व्यक्तं, केवलं 'इस्थित्ताएं'त्ति भैश्च काखीतया विम्बमिति-गर्भप्रतिबिम्ब गर्भाकृतिरार्त्तवपरिणामो न तु गर्भ एवेति, उक्तश्च-"अवस्थितं लोहितमङ्गनाया, सू०३७६
वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते ॥ १॥ गर्भ जडा भूतहतं व- ३७९ दन्ती"त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-'अप्पमित्यादि, शुक्र-रेतः पुरुषसम्बन्धि ओज-|
आर्तवं रक्तं खीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा खिया ओजसा समायोगो-वातवशेन तरिस्थरीभवन-1 ४ लक्षणः खयोजःसमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्-"अत एव च शुक्रस्य, बाहुटल्याजायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रातवे पुनः॥१॥ वायुना बहुशो भिन्ने, यथावं बहुपत्यता।
|वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥" इति ॥ गर्भः प्राणिनां जन्म विशेषः स चोत्पादोऽभिधीयते, उत्पाद४ श्चोलादाभिधानपूर्वे प्रपश्चत इति तत्स्वरूपविशेषप्रतिपादनायाह
॥२८७॥ उपायपुवस्स णं चत्तारि मूलवस्थू पन्नत्ता (सू० ३७८) चउबिहे कन्धे पं० त०-भाजे पजे करये गेए (सू०३७९)
*
*
wraanasaram.org
~577~