________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३७५]
(०३)
प्रत
सूत्रांक [३७५]
रणीयानि भवन्त्युत्तरवैक्रियाणि त्वगुलसङ्ख्येयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पधन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादि सूत्रद्वयमाह
पत्तारि उदकगमा पं० त०-उस्सा महिया सीता उसिणा, चत्तारि उदगम्भा पं० सं०--हेमगा अम्भसंधडा सीतोसिणा पंचरूविता,-माहे उ हेमगा गम्भा, फग्गुणे अध्भसंथदा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ।।१।। (सू०३७६) चत्तारि माणुस्सीगम्भा पं० सं०-इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बित्ताए, अप्पं सुकं पहुं ओचं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुकं, पुरिसो तत्व पजातति ॥ १॥ दोण्हंपि रत्तसुकाणं, तुल्लभाचे णपुंसओ।
इत्थीतोतसमाओगे, पिंच तत्थ पजायति ॥ २॥ (सू०३७७) 'दगगभ'त्ति दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः-कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्याय:-क्षपाजलं महिका-धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताः सन्तः पद्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्-"पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः॥१॥" तथा "शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः॥१॥" तथा "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पार्क नियच्छन्ति, यादृशास्तादृर्श फलम् ॥ १॥" हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, 'अब्भसंघट'त्ति अभ्रसंस्थितानि मेधेराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां-गर्जितविद्युजलवाताधलक्षणानां समाहारः पञ्चरूपं
दीप अनुक्रम [४०६]
JABERatinintamational
wjanmiorary.org
~576~