________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३८५] दीप अनुक्रम [४१९]
त्यावर्तान् दृष्टान्तान् कपाांश्च तदान्तिकानभिधित्सुः सूत्रद्वयमाह-सुगर्म चैतत् , नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावतः स च समुद्रादेश्चऋविशेषाणां वेति खरावर्तः, उन्नतः-उच्छ्रितः स चासावावर्त्तश्चेति उन्नतावतः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावतश्चेति गूढावतः स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेवा आमिषं-मांसादि तदर्थमावतः शकुनिकादीनामामिपावर्त्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुलेक्ष्यस्वरूपत्वात् अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाचेति, इयञ्चोपमा प्रकर्षवता कोपादीनामिति तत्फलमाह-'खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुग्गेतिनिमित्तत्वादुच्यते 'रइएमु उववजह'त्ति ॥
अणुराहानक्खचे चउत्तारे 40 पुण्यासाढे एवं चेच उत्तरासाढे एवं चेव (सू०३८६) जीवाणं चउठाणनिब्यत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स. देवनिव्वसिते, एवं उयचिणिसु वा उबचिणति वा उबचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निजरे चेव । (सू० ३८७) चउपदेसिया खंथा अर्णता पन्नता चउपदेसोगाढा पोग्गला अणंता पडसमयद्वितीया पोग्गला अर्णता चतगुणकालगा पोग्गला अणता जाव चगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू० ३८८) । चउत्थो उद्देसो
समतो चउठाणं चउत्थमज्झयणं समत् ।। नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः |
~580~