SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक श्रीस्थाना सूत्रवृत्तिः [३७०] ॥२८४ ॥ दीप अनुक्रम [४०१] OLCANCHAR (सू०३७०) णेरइयाणं चाहिं ठाणेहि सरीरुप्पत्ती सिवा, तंजहा–कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणि ४ स्थाना. याणं, रक्ष्याणं चाहिं ठाणेहिं निब्बत्तिते सरीरे पं० तं०-कोहनिबत्तिए जाव लोभनियत्तिए, एवं जाव बेमाणि उद्देशः ४ याणं (सू० ३७१) मित्रपश्चे'चत्तारीत्यादि, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं-परलोकोपकारित्वात्सद्गुरुवत्, अन्यस्तु मित्रंन्द्रियनरस्नेहवत्त्वादमित्र परलोकसाधनविध्वंसात्कलत्रादिवत् , अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधगत्यागातनोपकारकत्वादविनीतकलनादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सङ्क्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात् , पूर्वापर-18 द्वींद्रिया कालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम्-आकारो बाह्योपचारकरणात् यस्य स संयमेतर Xसम्यग्हुमित्ररूप इति एको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः । तथा| ष्टिक्रिया | मुक्त:-त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्गवत् । गुणनाशतृतीयोऽमुक्तो द्रव्यतः भावतस्तु मुक्को राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्तिवत् , चतुर्थो गृहस्था, कालापेक्षया वेद तनूत्पादा दृश्यमिति । मुक्को निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् सू०३६६. गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थो गृहस्थ इति । जीवाधिकारिकं पञ्चेन्द्रियातियेग्मनुष्यसूत्रद्वयं सुगम, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियात् जीवान् असमारभमाणस्य-अव्यापादयतः, २८४॥ |जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्-रसोपलम्भानन्दरूपादव्यपरोपयिता-अभ्रंशयिता, तथा जिह्वामयं-जिह्व-! ~571~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy