________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३६६]
दीप
चत्तारि पुरिसजाया पं० २०-मिते नाममेगे मित्ते मित्ने नाममेगे अमित्ते अमिते नाममेगे मित्ते अमित्ते णाममेगे अमिते १, पत्तारि पुरिसजाया पं० २०-मित्ते णाममेगे मित्तरूवे च उभंगो, ४, २, चत्तारि पुरिसजाया पं० सं०-मुत्ते णाममेगे मुले मुत्ते णाममेगे अमुत्ते, ४, ३, चत्तारि पुरिसजाया पं० २०-मुत्ते णाममेगे मुत्तरूवे ४,४, (सू०३६६) पंचिंवियतिरिक्सजोणिया चउगईया चउआगईया पं० त०-पंचिदियतिरिक्खजोणिया पंचिदियतिरिक्खजोणिपसु पववजमाणा रहएहितो वा तिरिक्ख जोणिपहिंतो वा मणुस्सेहितो वा देवेहिंतो वा उववज्जेज्जा, से चेवणं से पंकिंदियतिरिक्खजोगिए पचिंबियतिरिक्खजोणियतं विप्पजहमाणे गैरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छजा, मणुस्सा चजगईआ पउआगतिता, एवं चेव मणुस्सावि (सू० ३६७) बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तं-जिन्भामयातो सोक्खातो अववरोवित्ता भवति, जिन्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अवबरोवेत्ता भवद एवं चेव ४, बेईदियाणं जीवा समारभमाणस्स चउविधे असंजमे कजाति, सं०-जिभामयातो सोक्खाओ ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ (सू० ३६८) सम्मरिद्विताणं णेरइयाणं चत्तारि किरियाओ पं० सं०-आरंभिता परिग्गहिता मातावत्तिया अपचक्खाणकिरिया, सम्मदिद्विताणमसुरकुमाराणं चत्तारि किरियाओ पं० सं०-एवं घेव, एवं विगलिवियवजं जाच वेमाणियाणं (सू० ३६९) चाहिं ठाणेहिं संते गुणे नासेजा, तं०-कोहेणं पडिनिसेवेणं अकयण्णुयाए मिल्छत्ताभिनिवेसेणं । चहि ठाणेहिं संते गुणे दीवेजा तंजहा-अब्भासवत्तितं परच्छंदाणुवत्तिसं काहे कतपतिकतितेति वा,
अनुक्रम [३९७]
~570~