________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
उद्देशः४
वृत्तिः
प्रत सूत्रांक
॥२८
॥
बुद्धिः
[३६५]
दीप
मारादीनामिवेति । तथा मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपक्षस्यानिर्देश्यस्य रूपादेः अब इति-प्रथमतो ग्रहण- स्थाना. परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रक्रान्तार्थविशेषनिश्चयोऽयायः अवगतार्थविशेषधरणं धारणेति, उक्तश-"सामन्नत्वावगहणमोग्गहो भेयमग्गणमिहेहा । तस्सावगमोऽवाओ अविचुई कर्मस धारणा तस्स ॥१॥” इति । [सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा तस्यावगमोऽवायोऽविच्युतिर्धारणा तस्य ॥१॥] तथा अरञ्जरम्-उदकुम्भो अलञ्जरमिति यत्प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोक्षणधरण-18 जीवाः सामर्थ्याभावेनाल्पत्वादस्थिरत्वाच, अरञ्जरोदकं हि सङ्क्षिप्तं शीनं निष्ठितं चेति, विदरो-नदीपुलिनादौ जलार्थोंसू०३६५ गर्तः तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच, तदुदकं ह्यल्पं तथाऽपरापरमल्पमल्प स्यन्दते, अत एव क्षिप्रमनिष्ठितश्चेति, सरउदकसमाना तु विपुलत्वाद्वहुजनोपकारित्वादनिष्ठितस्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच, सागरजलस्यापि ह्येवंभूतत्वादिति । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैताने, नवरं मनोयोगिनः-समनस्का योगत्रयसभावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अ
योगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदका:-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहहारूपं दर्शनं चक्षुर्दर्शनं तद्वसान्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तदर्शनवन्त एकेन्द्रियादय इति । संयता:-सर्वविरताः असंयता-अविरताः सं-1॥२८॥
यतासंयता-देशविरताः जयप्रतिषेधवन्तः सिद्धा इति ॥ जीवाधिकाराजीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह
अनुक्रम [३९६]
'बुध्धि' तस्याः भेदा:
~ 569~