________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [४], उद्देशक [४], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
- ङ्गसूत्रवृत्तिः
प्रत सूत्रांक
॥२८२॥
[३६५]
ROCEARC
दीप
निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तत इति समनसस्तथा समान-स्वजनपरजनादिषु तुल्यं मनो येषां ते स्थाना. समनसः, उक्तश्च-"तो समणो जद सुमणो भावेण य जइन होइ पावमणो । सयणे य जणे य समो समो य उद्देशा४ माणावमाणेसुं ॥१॥" [तदा श्रमणः यदि सुमना: भावेन यदि न भवति पापमनाः । स्वजने जने च समः समश्च| कर्मसङ्कः मानापमानयोः॥१॥] अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः, आह च-"नस्थित बुद्धि य सि कोइ वेसो पिओ व सब्वेसु चेब जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥१॥" [नास्ति । जीवा च तस्य कोऽपि द्वेष्यः प्रियो वा सर्वेष्वपि जीवेषु । एतेन भवति समनाः एषोऽन्योऽपि पर्यायः॥१॥] इति, सू०३६५ प्राकृततया सर्वत्र समणत्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचन मिति श्रावकार, उक्तश्च-"अवाप्तदृष्ट्यादिविशुद्धसम्पत् , परं समाचारमनुप्रभातम् । शृणोति यः साधुजनादतन्द्रस्तं श्रावक माहुरमी जिनेन्द्राः ॥१॥” इति, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु धनवीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह-"श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥१॥” इति, एवं श्राविका अपीति, तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च-बुज्युत्पादा
ला॥२८२॥ पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्ध
अनुक्रम [३९६]
श्रमण, समिति, श्रावक आदि शब्दस्य व्याख्या, 'बुध्धि' तस्या: भेदा:
~567~