________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३६५]
दीप
बइजोगी कायजोगी अजोगी अहवा चउब्विहा सन्बजीषा पं० सं०-इस्थिषेवगा पुरिसवेदगा गपुंसकवेदगा अवेवगा। अथवा पब्बिहा सव्वजीवा पं० ०-चक्खुदंसणी अचक्खुदसणी ओहिसणी केवलदसणी अहवा चउम्विहा स
बजीवाणं तं०-संजया असंजया संजयासंजया णोसंजयाणोअसंजया (सू०३६५) चबिहें'त्यादि सूत्रत्रयं व्यकं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभ-पुण्यप्रकृतिरूपं पुनः शुभशुभानुवन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशुभानुवन्धित्वात् ब्रह्मदत्तादीनामिव अशुभ-पापप्रकृतिरूपं शुभं| शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धिस्चात् मत्स्यबन्धा
दीनामिवेति । तथा शुभं सातादि सातादित्वेनैव वद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्क्रामकरणवBाशातदेत्यशुभत्वेन तद् द्वितीय, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद्, उक्तश्च-"मूलप्रकृत्यभिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्त्तत्वादध्यवसानप्रयोगेण ॥१॥” इति, तथा मतान्तरम्"मोसूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥१॥"[आयुर्दर्शनमोह चारित्रमोहमेव च मुक्त्वा शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥१॥] यद्दद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थं प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोदेशकबन्धसूत्रवज्ञेयमिति । चतुर्विधकर्मस्वरूपं सङ्घ एव वित्तीति सहसूत्रं, स च सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि। चैतानि, नवरं सगे-गुणरत्नपात्रभूतसत्वसमूहा, तब श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन|
SAE%E0*904SMARA%*****
अनुक्रम [३९६]
'कर्म' व्याख्या एवं तस्य शुभ-अशुभ रुपेण भेदा:,
~566~