SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३६०] गाथा ॥१-४॥ दीप अनुक्रम [३८७ -३९१] श्रीस्थाना सूत्र ४ स्थाना० प्रायमपि साधयतीति चतुर्थः प्रतीतः १ । समुद्रप्रायं कार्य तरीखा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति-न तन्नि ।। २७९ ।। रुषाः र्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २ । पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह- १ उद्देशः ४ ४ सुगमश्चायं, नवरं पूर्णः सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीये भने तुच्छो-रिक्तः, तृतीये ४ उदकोद* तुच्छः- अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानः, अथवा पूर्णो भृतः पूर्व पचादपि पूर्ण इत्येवं चत्वारोऽपि १, पुरुषस्तु पूणों घिसमपुजात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि २, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्टृणामिति पूर्णावभासीत्ये कोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयो- २ तरककुजनासाधकत्वादेस्तुच्छोऽव भासते, एवं शेष ३ । पुरुषस्तु पूर्णो घनश्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अम्भसमपुन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छोधनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४ । तथा पूर्णो नीरादिना पुनः पूर्ण पुण्यं वा पवित्रं रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं हीनं रूपम्-आकारो यस्य स तुच्छरूपः, एवं शेष ५ । पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टर जोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति द्वितीयभङ्गे तुच्छरूपः कारणात्यतलिङ्गः सुसाधुरेवेति तृतीये तुच्छो ज्ञानादिविहीनो निह्वादिश्चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६ । तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः कश्चित् प्रियाय- प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम् - अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलति वा दीर्यत इत्यवदलः आमप “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [ ४ ], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [ ३६० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः वृत्तिः Education Internationa For Parts Only ~ 561~ रुषाः सू० ३६० ॥ २७९ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy