SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३६०] + गाथा १ से ४ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६०] गाथा ||१-४|| दीप अनुक्रम [३८७-३९१] R5RW6955-555k पुरिसजाया पं०,०-पुन्ने नाममेगे पुन्नरूवे ४, चत्तारि कुंभा पं० सं०-पुन्नेवि एगे पितढे पुन्नेवि एगे अक्दले तुच्छेवि एगे पियहे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० २०-पुनेवि एगे पितढे ४, तहेव चत्तारि कुंभा पं००-पुनेवि एगे विस्संदति पुनेवि एगे णो विस्संदति तुच्छेवि एगे विस्संदति तुफछेवि एगे न विस्सदइ, एषामेव चत्तारि पुरिसजाया पं० ०-पुन्नेवि एगे विस्संदति ४, तहेव चत्तारि कुंभा पं० सं०-भिन्ने जजरिए परिस्साई अपरिस्साइ, एवामेव चउबिहे परित्ते पं० ०-भिन्ने जाय अपरिस्साई, पत्तारि कुंभा पं० २०-महुकुंभे नाम एगे महुप्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे णाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० सं०-महुकुंभे नाम एगे मधुपिहाणे ४-हिययमपावमकलुसं जीहाऽपि य महरभासिणी निथं । जमि पुरिसंमि विजति से मधुकुंभे मधुपिहाणे ॥१॥ हिययमपावमकलुसं जीहाऽवि य कडयभासिणी निचं । जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ॥२॥ जं हिययं कलुसमयं जीहाऽपि य मधुरभासिणी निधं । जमि पुरिसंमि विजति से विसकुंभे महुपिहाणे ॥ ३ ॥ जं हिययं कलुसमयं जीहाऽपि य कडुयभासिणी निचं । अंमि पुरिसंमि विजति से विसकुंभे विसपिदाणे ॥ ४ ॥ (सू० ३६०) 'चत्तारि तरगे'त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरका, समुद्र-समुद्रबहुस्तरं सर्वविरत्यादिकं कार्य तरामि -करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति-तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमं तरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र Brainram.org ~ 560~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy