________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
वृत्तिः
प्रत सूत्रांक [३५८]
॥२७८॥
दीप अनुक्रम [३८५]
तचेष्टत्वात् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् तृतीयस्तु गम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृता
स्थाना० कारतया उत्तानहदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथो- शार त्तानं तथैव गम्भीरम्-अगाधमवभासते सङ्कीणोश्रयत्वादिना तथा गम्भीरम्-अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रय-18
उदकोदस्वादिना । तथा गम्भीरम्-अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तान:-तुच्छ उचान एवाव
|धिसमपुभासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः । तथा
रुषाः उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदार्टान्तिकमवसेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिः-उदधिदेशः पूर्व प
सू० ३५८ |श्चादपि उत्तान एव वेलाया बहिःसमुद्रेष्वभावात् द्वितीयस्तुत्तानः पूर्य पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृती
तरककु. यस्तु गम्भीरः पूर्व पश्चात् वेलाविगमेनोत्तान उदधिः चतुर्थः सुज्ञानः ॥ समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह
म्भसमपुचत्तारि तरगा पं० सं०-समुई तरामीतेगे समुदं तरइ समुदं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे ४,१, चत्तारि
रुषाः तरगा पं० सं०-समुई तरित्ता नाममेगे समुद्दे विसीतते समुदं तरेचा णाममेगे गोप्पते विसीतति गोपतितं ४,२ (सू०
सू० ३५९३५५) पचारि कुंभा पं० तं-पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुग्ने तुच्छे णाममेगे तुच्छे, एवामेष
३६० पत्तारि पुरिसजाया पं० २०-पुन्ने नाममेगे पुन्ने ४, चत्तारि कुंभा पं० त०-पुन्ने नाममेगे पुनोभासी पुग्ने नाममेगे तुम्लोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी, एवं चत्तारि पुरिसजाया पं० सं०-पुन्ने
॥ २७८॥ णाममेगे पुन्नोभासी ४, चत्तारि कुंभा पं० सं०-पुन्ने नाममेगे पुन्नरूवे पुने नाममेगे तुच्छरूवे ४, एवामेव चत्तारि
ॐARHI
~ 559~