SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८-४९] श्रीस्थाना-कारणानुमतिभेदानवधा, पुनः स क्रोधादिभेदात् पत्रिंशद्विधो वेति १, तथा मृषा-मिथ्या वदनं वादो मृषावादः, स च ४ ८१ स्थाना का ध्यबने गसूत्र- द्रव्यभावभेदात् द्विधा, अभूतोभावनादिभिश्चतुर्धा वा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिहवो ना-है| वृत्तिः स्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २, तथा अदत्तस्य-स्वामि |पापस्थाजीवतीर्थकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिनभेदस्य वस्तुनः आदान-ग्रहणमदत्तादानं, चौर्यमित्यर्थः नानि त॥ २६॥ द्विरतिश्च तच विविधोपाधिवशादनेकविधमिति, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्म मैथुनम्-अब्रह्म, तत् मनोवाकायानां कृत-18 कारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं येति ४, तथा परिगृह्यते-स्वी-13 द्रक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदात् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा, अ(आ)भ्यन्तरस्तु मिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः ५, तथा क्रोधमानमायालोभाः कषायमोहनी यकर्मपुगलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्खचाताध्यवसायस्थानभेदतो वा बहुव विधाः, तथा 'पेल्जेत्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०, तथा-'दोसेत्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११, 'जाबत्ति 'कलहे अम्भक्खाणे पेसुण्णे' इत्यर्थः, तत्र कलहो-राटी १२ अभ्याख्यानं-प्रकटमसदोषारोपणं १३ पैशून्य-पिशुन| कर्म प्रच्छन्नं सदसद्दोषाविर्भावनं १४, परेषां परिवादः परपरिवादो विकत्वनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयज-1 ॥ २६ ॥ श्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा अरतिरति इत्येकमेव विवक्षितं, यतः वचन विषये या रतिस्तामेव DOCOMOCRACCACANSAR दीप अनुक्रम [४८-४९] Santaratan KHA Kunduranorm ~55~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy