SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [४७]] दीप अनुक्रम [४७] दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १ वैशद्यच्छेदनकृत्कटुकः २ अन्नरुचिस्तम्भनकृत्कषायः ३ आश्रवणक्लेदनकृदम्लः ४ हादनबृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तियंगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभावः ५ उष्णो माईवपाककृत् ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवाबन्धकारणमिति ८। उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टा&ादशानां पापस्थानकाभिधानानां 'एगे पाणाइवाए' । इत्यादिना ग्रन्थेन 'दसणसल्ले' इत्येतदन्तेन तामेवाह___एगे पाणातिवाए जाब एगे परिगाहे । एगे कोधे जाव लोभे । एगे पेजे एगे दोसे जाव एगे परपरिवाए । एगा अर तिरती। एगे मायामोसे । एगे मिच्छादसणसल्ले । (सू०४८)। एगे पाणाइवायवेरमणे जाव परि०धेरमणे । एगे कोह विवेगे जाव मिच्छादसणसल्लविवेगे (सू०४९) तत्र प्राणा:-उच्छासादयस्तेषामतिपातनं-प्राणवता सह वियोजन प्राणातिपातो हिंसेत्यर्थः, उक्तश्च-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुतास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इति, स च प्राणातिपातो द्रव्यभावभेदात् द्विविधो, विनाशपरितापसक्लेशभेदात् त्रिविधो वा, आह च-"तप्पजायविणासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ बजेयव्यो पयत्तेणं ॥१॥"ति, अथवा मनोवाक्कायैःकरण १ रारपर्यायविनाशो बुलोत्पादक संक्लेशश्च । एष वयो जिन गितो बर्जवितव्यः प्रयत्नेन ॥१॥ SARERuratir i na ~ 54~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy