________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [४९]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४८-४९]
दि विषयान्तरापेक्षया अरति व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा 'मायामोस'त्ति
माया च-निकृतिम॒पा च-मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोस, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७, मिथ्यादर्शनं-विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिय शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनश्च पश्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति 8|१८ ॥ एतेषां च प्राणातिपातादीनां उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमयगन्तव्यमिति । उक्तान्यष्टादश है पापस्थानानि, इदानीं तद्विपक्षाणामेव 'एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चै
तानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति ॥ उक्त सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा ओसप्पिणी'त्यादिना 'सुसमसुसमे'त्येतदन्तेनैतदेवाह---
एगा ओसप्पिणी । एगा सुसमसुसमा जाव एगा दूसमदूसमा । एगा उत्सप्पिणी एगा दुस्समदुस्समा जाव एगा मुसमसुसमा । (सू०५०) अथ काल एव कथमवसीयत इति चेत्?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकञ्च काल इति, तत्र 'ओसप्पिणीति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टु समा सुषमा अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरू
44-456
दीप अनुक्रम [४८-४९]
--
-
REmiratna
Munmurary.au
~56~