________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५५]
रालोचनेन परिणिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेलितं-विसारितं वायुना पूनमपुजीकृतं धान्य तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण-गोखुरक्षुण्णतया विक्षिप्त धान्यं तत्स-12 माना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामय्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्य विकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षित-क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयश्च प्रव्रज्या एवं विचित्रा संज्ञावशाभवतीति संज्ञानिरूपणाय सूत्रपश्चर्क
चत्तारि सलामो पं० २०-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चाउदि ठाणेहिं आहारसना समुप्पजति, तं०-भोमकोहताते १ छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदवोवोगेणं ४, २, चर्हि ठाणेहिं भयसन्ना समुपजाति, सं०-दीणसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणं मतीते तदहोवओगेणं ३, चाहिं ठाणेहिं मेहुणसन्ना समुपज्जति, २०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीते सट्ठोवओगेणं ४, चर्हि ठाणेहिं परिग्गहसना समुपज्जा, तं-अविमुत्तवाए लोभवेयणिजस्स कम्मरस उदएणं मतीते तदहोवओगेणं ५ (सू० ३५६) चाउम्विहा कामा पं० सं०-सिंगारा कलुणा बीभत्सा रोदा, सिंगारा कामा देवाणं कलुणा कामा मणुयाण बीभत्सा कामा तिरिक्खजोणियाणं रोदा कामा रयाणं (सू० ३५७)
दीप
अनुक्रम [३८२]
Alaunciurary.orm
संज्ञा एवं तस्य उत्पत्ति:
~556~