________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३५५]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३५५]
5- 43
दीप अनुक्रम [३८२]
श्रीस्थाना-वेति दृश्यमिति, विहतस्य वा-दारियादिभिररिभिर्वेति । 'तुयावइत्तत्ति तोदं कृत्वा तोदयित्वा-व्यथामुत्पाद्य या प्रवज्या स्थाना ङ्गसूत्र- दीयते, मुनिचन्द्र पुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्त'त्ति क्वचित्पाठस्तत्र ओजो-बलं शारीरं विद्यादिसकं | उद्देशः४ वृत्तिः वा तत्कृत्वा-प्रदय या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्तत्ति 'प्लुङ् गताविति वचनात् प्लावयित्वा-अन्यत्र || इहलोक
नीत्वाऽऽयरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'वुयावइत्त'त्ति सम्भाष्य गौतमेन कर्षकवत्, प्रतिबद्धा॥२७६॥
वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, कचित् 'मोयावइत्त'त्ति पाठ- दिप्रत्रज्यास्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्तत्ति घृतादिभिः परिग्नुतभोजनः परिप्लुत एव भेदाः तं कृत्वा परिप्लुतयित्वा मुहस्तिना रडवत् या सा तथोच्यत इति । नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजना- सू०३५५ दीनां 'खइय'त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा 'खइव'त्ति संवेगशून्यधर्मकथनलक्षणो हेवाका-स्व-| भायो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटः तथाविधवलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतियों शृगालस्तु न्य-1 मृत्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः-धान्यार्थ क्षेत्रकर्षणम् , 'वाविय'त्ति सकृद्धान्यवपनवती 'परिवाविय'त्ति द्विस्त्रियं उत्साध्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत्, 'निंदिय'त्ति एकदा दाविजातीयतृणाद्यपनयनेन शोधिता निदाता, 'परिनिंदिय'त्ति द्विस्त्रिा तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामा
R||२७६॥ यिकारोपणेन परिवाविया महावतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः, निन्दिया सकृदतिचा-|
SARERatunintainational
'प्रव्रज्या' एवं तस्य भेदा:
~555~