SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३५४] दीप अनुक्रम [३८१] “स्थान” - अंगसूत्र-३ (मूलं + वृत्ति स्थान [ ४ ], उद्देशक [४], मूलं [ ३५४ ] भावना भणिता ॥ १ ॥ ] आसाच मध्ये यो यस्यां भावनायां वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तञ्च - "जो संजओऽवि एयासु अप्पसत्थासु वहद्द कहंचि । सो तच्त्रिहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ १ ॥ " [यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु सुरेषु गच्छति भक्तश्वरणहीनः ॥ १ ॥] इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यनुरादिभावना स्वरूपभूतान्यसुरादित्यसाधनकर्म्मणां कारणानि सूत्रचतुष्टयेनाह-'चउहिं ठाणेही' त्यादि कण्ठ्यं, नवरं असुरेषु भव आसुरः-असुरविशेषस्तद्भावः आसुरत्वं तस्मै आसुरत्वाय तदर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म्म-तदायुष्कादि प्रकुर्वन्ति-कर्त्तुमारभन्ते, तद्यथा - क्रोधनशीलतयाकोपस्वभावत्वेन प्राभृतशीलतया - कलहन सम्बन्धतया संसक्कतपःकर्मणा - आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनसया- त्रैकालिक लाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्तः — " अणुबद्धविग्गहोंबिय संसत्ततयो निमित्तमाएसी । निक्किवणिराणुकंपो आसुरियं भावणं कुणइ ॥ १ ॥" [अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपः निरनुकंप आसुरिकीं भावनां करोति ॥ १ ॥] इति, तथा अभियोगं व्यापारणमर्हन्तीत्याअभियोग्याः किङ्करदेवविशेषास्तद्भावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन -परदोषपरिकीर्त्तनेन भूतिकर्मणां ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तं परस्त्रपनकादिकरणेनेति, इयमप्येवमन्यत्र - " कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इहिरससायगरुओ अभिओगं भावणं कुणइ ॥ १ ॥” इति [ प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वमविद्यादिरिति > [ कौतुकं भूतिकर्म प्रश्नः इतर ( स्वमादिः ) निमित्ताजीवी uttaration For Fasten ~552~ www.ncbrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy