________________
आगम
(०३)
प्रत
सूत्रांक
[३५४]
दीप
अनुक्रम
[३८१]
श्रीस्थानाझसूत्रवृत्तिः
॥ २७४ ॥
"स्थान" अंगसूत्र- ३ (मूलं + वृत्ति
स्थान [४], उद्देशक [४]. ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित ....
Eaton Internationa
-
संमोहे देवविसे चर्हि ठाणेहिं जीवा आतुरताते कम्मं पगरेंति, तं० कोवसीलवाते पाहुडसील या संसत्ततोकम्मेणं निमित्ताजीवयाते, चडहिं ठाणेहिं जीवा आभिओगत्ताते कम्मं परैति तं अत्तुकोसेगं परपरिवाणं भूतिकमे कोउयकरणं, चहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पराति, वं० उम्मग्गदेसणाए मम्गंतरायणं कामासंसओ मेणं भिज्जानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिव्विसियत्ताते कम्मं पगरेति नं० - अरहंताणं अवनं वयमाणे अरतपन्नत्तस्स धम्मस्स अवनं वयमाणे आयरियउवज्झायाणमवन्नं वमाणे चाउवन्नरस संघरस अवनं वदमाणे ( सू० ३५४ ) कण्ठ्यं, नवरं स्त्रिया सह संवसनं शयनं संवासः द्यौः स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य - भवनपतिविशेषस्यायमासुर एवमितरी, नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिकादेव असुर २ राक्षस १ | मनुष्य | सूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुषक्रियाधिकार। देवापध्वंससूत्रं देवी असुरी राक्षसी तत्रापध्वंसनमपध्वंसः - चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनित आसुरः येषु वाऽनुष्ठानेषु वर्त्तमानोऽसुरत्वमर्जयति तैरात्मनो वासन मासुरभावना, एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितः साम्मोहः, देवकिल्विषभावनाजनितो दैवकिल्विष इति, | इह च कन्दर्पभावनाजनितः कान्दप्पपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह च - "कंदप्प १ देवकिव्विस २ अभिओगा छ आसुरा य ४ संमोहा ५ । एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥ १ ॥” [कंदर्पी देवकिल्बिषाऽभियोग्या आसुरी च संमोहा । एतास्तु संक्लिष्टाः पंचविधा
For Parts Only
मूलं [ ३५४ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 551 ~
४ स्थाना० उद्देशः ४
संवासः
आसुराभियोग्या
द्याः
सू० ३५३-३५४
॥ २७४ ॥