________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [४], उद्देशक [४], मूलं [३५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३५२]
यानि अस्थादीनि तानि पत्राणीति, असिः-खड्गः स एव पत्रमसिपत्रं करपत्रं-ककचं येन दारु छिद्यते शुर:-छुरः स एव पत्रं क्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक् छेदकत्वादसेयः पुरुषो द्रागेच स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतलं छिनत्ति स करपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधनेमार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनतीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेह छिनत्ति स एवमपदिश्यते ३१, कम्बादिभिरातानवितानभावेन निष्पाद्यते यः स कटः कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे'त्ति वंशशकलकृतः15
'चम्मकडेत्ति वर्द्धव्यूतमञ्चकादिः 'कंबलकडे'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा टायोजनीयाः, तथाहि-यस्य गुर्वादिष्वल्पः प्रतिवन्धः स्वल्पव्यलीकादिनापि विगमात् स सुम्मकटसमान इत्येवं सर्वत्र
भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यश्चः एकः खुरः पादे पादे येषां ते एकखुरा:-अश्वादयः, एवं द्वौ खुरौ येषां ते तथा ते च गवादयः, गण्डी-सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, 'सणप्फयसि सनखपदाः नाखरा:-सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति ३४, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो-बल्गुलीप्रभृतयः एवं लोमपक्षिणो-हंसादयः समुद्रकवत् पक्षी येषां ते समु
दीप अनुक्रम [३७९]
~548~