SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [४], उद्देशक [४], मूलं [३५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक श्रीस्थाना- सूत्र- वृत्तिः ||२७२॥ [३५२] यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा स्थाना. सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति १९, तथा सालस्तथैव साल एव | 5 उद्देशः ४ परिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तम-15 त्वात् सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात् , तथा एरण्डपरिवारः एरण्डकल्पनिर्गुणसाधुपरिकरत्वात् एव- वृक्षमत्स्य| मेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्त चतुर्भङ्गया एवं भावनार्थ 'सालदुमे'त्यादि गाथाचतुष्कं, व्यक्तंगोलपत्रनवरं मङ्गलम्-असुन्दरं २१, अनुश्रोतसा चरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः २२, एवं भिक्षाका- कटाः चतुसाधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमो, यस्तू-INपदायाः क्रमेण गृहेषु भिक्षमाण उपाश्नयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषु भिक्षते स तृतीयः, क्षेत्रमध्ये चतुर्थः २३, मधु- पक्षिभिर्सित्थु-मदनं तस्य गोलो-वृत्तपिण्डो मधुसित्धगोल एवमन्येऽपि, नवरं जतु-लाक्षा दारुमृत्तिके प्रसिद्ध इति २४, यथते || गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीपहादिषु मृदुदृढढतरदृढतमसत्त्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५, अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः सू०३४८ ३५२ कमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्त्युपार्जितकर्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृमातृपुत्रकलनगतस्नेहभारतो वेति २७, हिरण्यादिगोलेषु क्रमेणाल्पगुणगुणाधिकगुणा-IV॥२७२॥ धिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २८, पत्राणि-पर्णानि तद्वतनुतया दीप अनुक्रम [३७९] निष्कृ ~547~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy