________________
आगम
(०३)
प्रत
सूत्रांक
[ ३४१]
दीप
अनुक्रम [३६४]
"स्थान" अंगसूत्र- ३ (मूलं+वृत्ति
उद्देशक [V).
मूलं [३४१]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित .....
Education Internation
..........
तं ० विच्छुतजातीयाली विसे मंडुकजातीयासीविसे उरगजातीयासीविसे मणुस्वजाति आसी विसे, विच्छुयजाति आसीविसस्स णं भंते! केवइए विसए पत्नत्ते ?, पभू णं बिच्छु जाति आसीदिसे अद्भभरप्पमाणमेत्तं नोंदिं विसेणं विसपरियं विट्टमाणि करितए विसए से विसताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुकजातिआ सीसिस पुच्छा, पभू णं मंडुकजा तिजसीविसे भरहृष्यमाणमेतं बौदिं विसेणं ( विसप० ) विसट्टमाणि, सेसं तं चैव जाव करेस्संति वा, उरगजाति पुच्छा, पभू णं उरगजाति असीविसे जंबूदीवपमाणमेतं बोदि विसेण सेसं तं चैव जाव करेस्संति वा, मणुस्सजातिपुच्छा, पभू णं मणुस्तजाति आसीविसे समतखेत्तपमाणमेत्तं वौदि बिसेणं विसपरिणतं विसमाणि करेशर, विसते से बिसट्टताते नो चेव णं जाव करिस्संति वा ( सू० ३४१ )
'चत्तारि पसप'त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः - अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवं सम्बन्धस्यास्य व्याख्या-प्रकर्षेण सर्पन्ति - गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, 'अणुपपन्नानं'ति द्वितीयार्थे षष्ठीति अनुत्पन्नान् -असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पाइत्तति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः उक्तञ्च - "धावेइ रोहणं तरइ सागरं भमंइ गिरिनिगुंजेसु । १ धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुजेषु ।
For Pernal Use Only
~ 530 ~
yor