SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [४], उद्देशक [३], मूलं [३३८-R*] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: LA प्रत सूत्रांक [३३८R] श्रीस्थाना-रजुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्व त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणा- कास्थाना० नसूत्र- माह-'अहे' इत्यादि सुगमं, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका-नारका उद्देशः ३ वृत्तिः एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वाद-| संख्याना न्धकार कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, |नि अन्ध||२६३॥ तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि'त्ति मणयः-चन्द्रकान्ताद्याः, 'जोइत्ति ज्योतिरग्निरिति ॥ कारोद्योचतुःस्थानकस्य तृतीयोद्देशको विवरणतः समाप्त इति ।। तकारकाः सू०३३९व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः--इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तधेवीच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्र चत्तारि पसप्पगा पं० २०-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुचुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अणुप्पनाणं सोक्याणं उप्पाइत्ता एगे पसप्पए पुब्बुप्पन्नाणं सोक्खाणं अविपओगेणं एगे पसप्पए । (सू० ३३९) णेरतिताणं चलम्विहे आहारे पं० सं०-इंगालोबमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्ख जोणियाणं चउबिहे आहारे पं० सं०-कोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउठिवहे आहारे पं०२०-असणे जाव सातिमे, ॥२६३॥ देवाणं चविहे आहारे पं० त०-वन्नमंते गंधमंते रसमंते फासमंते । (सू० ३४०) चत्तारि जातिआसीविसा पं० ३४० दीप अनुक्रम [३६१] 4544 Saintairatanimal aurary.com 'R- सूत्रांक पुन:मुद्रितं (यह सूत्रांक दुबारा छप गया है) अत्र चतुर्थ-स्थानस्य तृतीय-उद्देशक: परिसमाप्त: अथ चतुर्थ-स्थानस्य चतुर्थ: उद्देशक: आरब्ध: ~529~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy