________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति स्थान [४], उद्देशक [४], मूलं [३४१]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
हसत्र
सूत्रांक [३४१]
दीप अनुक्रम [३६४]
श्रीस्थाना-18 मारेइ बंधबंपिहु पुरिसो जो होज्ज (इ) धणलुद्धो॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ चिट्ठो । कुल- ४ स्थाना
सील जातिपच्चयट्टिइं च लोभओ चयइ ॥२॥” इति, तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविपओ-Nउद्देशः ४ वृत्तिः गणं'ति अविप्रयोगाय रक्षणार्थमिति 'सौख्याना मिति भोगसम्पाद्यानन्दविशेषाणां, शेष सुगर्म । भोगसौख्यार्थश्च प्रस-| | प्रसर्पकाः पन्तः कर्म बद्धा नारकत्वेनोसद्यन्त इति नारकानाहारतो निरूपयन्नाह-'नेरइयाण'मित्यादि व्यक्तं, केवलं अङ्गारो
आहार: ॥२६४॥
पमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोसादकत्वात् हिमशीतलोऽत्यन्तशीतवेदना- आशीजनकत्वात् , अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रवयं-'तिरिक्खजो-3 विषाः णियाण'मित्यादि व्यक्त, नवरं कङ्कः-पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कोपमः, अयमों-यथा हिदि सू०३४१ कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम इति, तथा पिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादं झगिति यथा किल किश्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोग्यते, पाणो-मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाचं स्यादेवंत यस्तेषां दुःखाचः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रांसोपमः, क-1 |मेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादी प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय १मारयति बांधवमपि पुरुषो यो भवेशनब्धः ॥ १॥ अटति बहुं पद्दति भार सहते क्षुधां पापमा चरति प्रधः । कुलशीलजातिप्रत्ययस्थिति व
C॥२४॥ ओभोपहतस्त्वजाति ॥1॥
+
Santaratimahind
~531~