SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३३८] दीप अनुक्रम [३६० ] श्रीस्थानाझसूत्र वृत्तिः ।। २५८ ।। स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] आहरणस्य भेदा: “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ ३३८ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः canIntanamond सप्तमनरकपृथिव्यां ततोऽसौ वभाण अहं कोत्पत्स्ये?, स्वामिनोकं पठ्यां स उवाच-अहं किं न सप्तम्यां ?, स्वामिना + जगदे-सप्तम्यां चक्रवर्त्तिनो यान्ति ततोऽसावभिदधौ किमहं न चक्रवर्त्ती?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे - तव रत्ननिधयो न सन्ति ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालि| कयक्षेण गुहाद्वारे व्यापादितः षष्ठीं गत इति । तथा 'निस्सावयणेति निश्रया वचनं निश्रावचनम्, अयमर्थः- कमपि सुशिष्य मालव्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनं तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं यथा असहनान् विनेयान् माईव सम्पन्नमन्यमालम्ब्य किञ्चिद् ब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि किल गौतमं तापसादिप्रव्रजि| तानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम । चिरपरिचितोऽसि गौतम ! मा श्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं दुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च“पुच्छाए कोणिए खलु निस्सावयणमि गोयमस्सामि” [पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी ] इति ॥ व्याख्यातं तद्देशोदाहरणम्, तद्दोपोदाहरणमथ व्याख्यायते तच चतुर्द्धा तत्र 'अहम्मजुतेत्ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्म्मबुद्धिरुपजन्यते तदधर्म्मयुक्तं, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि पुत्रखाद कमरकोटकमार्गेणोपलब्धबिलवासानामशेष मत्कोटकानां तप्तजलस्य त्रिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्याव स्थापितेन चौरग्राहनउदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधम्र्म्मयुक्तत्वात् तथा For Parts Only ~519~ ४ स्थाना० उद्देशः श् आहरण भेदाः सू० ३३८ ।। २५८ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy