SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३८] सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापन-1 ४ायनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोवघाटितच-151 पागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च-"आहरणं तद्देसे चउहा अणुसहि तह उवालभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्टीए ॥ १॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं । वेयावच्चा-1 ईसुवि एव जयंतेवकूहेजा ॥२॥" इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनं उपालम्भो-भयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालंभो यथा कचिदपराधवृत्तयो विनेया उपालम्भनीयाः यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्धान्ता सह साध्वीभिरार्यचन्दनासमीपं गता तया चोपालब्धा-अयुक्तमिदं भवाहशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कधं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त ! चक्रवर्तिनोऽपरित्यक्तकामा मृताः कोत्पद्यन्ते, भगवताऽभिहितं भाहरणं तदेयो चतुर्था अनुशास्तिसथोपालंभः पृच्छा निभावचनं भवति सुभदानुशास्ती ॥१॥ साधुकारपूर्वक यथा साऽनुशिधा पौरजनेन यापू. कस्यादिष्वपि एवं यतमानामप्युपबृहयेत् ॥ १॥ दीप अनुक्रम [३६०] आहरणस्य भेदा: ~ 518~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy