________________
आगम
(०३)
प्रत
सूत्रांक
[४४-४६]
दीप
अनुक्रम [४४-४६]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २४ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ४६ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
दवबोद्धव्यः, स चैक एव वर्त्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात्, अथवा असावेकः स्वरूपेण निरंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह - एगे पएसे एगे परमाणु प्रकृष्टो - निरंशो धर्माधर्माकाशजीवानां देशः- अवयवविशेषः प्रदेशः स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । 'परमाणु'त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः व्यणुकादिस्कन्धानां कारणभूतः, आह च - "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गञ्च ॥ १ ॥” इति स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति । यथा परमाणोस्तथाविधैकत्व परिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीपत्प्राग्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह - 'एगा सिद्धी' सिध्यन्ति कृतार्था भवन्ति यस्थां सा सिद्धिः सा च यद्यपि लोकानं, यत आह- "ईहं बुंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि तत्प्रत्यासत्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च" बारसंहिं जोयणेहिं सिद्धी सब्बहसिद्धाउ"त्ति, यदि च लोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम् - "निम्मेलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनं घटते ?, लोकाग्रस्यामूर्त्तत्यादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते सा चैका, द्रव्यार्थतया पञ्चचत्वारिंशद्योजन लक्षप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च
१ इह तनुं स्वत्वा तत्र गत्वा सिध्यन्ति २ द्वादशमियजनैः सिद्धिः सर्वार्थसिद्धात ३ निर्मलदकरजोवण तुषारगोक्षीरहारसरश
For Penal Use Only
~51~
१ स्थानाध्ययने
सिद्धिलों
काममितिसाधनं
॥ २४ ॥
Contrary or