________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [४३]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१७-४३]
विवक्षितं, ज्ञानादित्रयस्य सम्यकशब्दलाग्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात् , मोक्षमार्गभूतं चैतप्रयं श्रद्धानप-13 हर्यायेणैव दर्शनेन सहेति । 'एगे दंसणे'त्ति, दृश्यन्ते-श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शन-दर्शनमोहनीयस्य:
क्षयः क्षयोपशमो वा, दृष्टिा दर्शन-दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम् , एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याग्ज्ञानसम्यक्त्त्वयोः कः प्रतिविशेषः?, उच्यते, रुचिः सम्यक्त्वं रुचिकारणं तु ज्ञानं, यथोक्तम्-"नाणमवायधिईओ दसणमिई जहोग्गहेहाओ। तह तत्तराई सम्म रोइज्जइ जेण तं नाणं ॥१॥"ति, 'चरित्ते'त्ति चर्यते-मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निवृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाचरित्रं निरुकन्यायादिति-चारित्रमोहनीयक्षयाद्याविभूत आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादित दानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भा-18 वाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नानद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि युकात्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह
एगे समए (सू०४४) एगे पासे एगे परमाणू (सू०४५) एगा सिद्धी । एगे सिद्धे । एगे परिनियाणे । एगे
परिनिब्बुए (सू०४६) 'एगे समए' समय:-परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताजरपट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धा१ज्ञानमायावी दर्शनामि यथाऽवग्रहेहे । तथा तत्त्वांचः सम्पवयं रोच्यते येन तत् शनम् ॥१॥
दीप अनुक्रम [१७-४३]
~50~