SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७-४३] दीप अनुक्रम [१७-४३] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ २३ ॥ Jan Educator "स्थान" अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-] मूलं [४३] स्थान [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः - धन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति ॥ पराक्रमादेश्च ज्ञानादिमोक्षमार्गोऽवाप्यते, यत आह--"अभुद्वाणे विणये परक्कमे साहुसेवणाए य । सम्मदंसणलंभो विरयाविरइए विरइए ॥ १ ॥” इति, अतो ज्ञानादीनां निरूपणायाह-'एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरुपयन्नाह ज्ञायन्ते - परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा ज्ञानम्आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तञ्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि उन्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाजीवानामिति, ननु दर्शनस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद्, उक्तञ्च - "जं सामन्नरगहणं दंसणमेयं विसेसियं नाणं"ति, अत्रोच्यते, ईहावग्रही हि दर्शनं, सामान्यग्राहकत्वाद्, अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे “आभिनियोहियनाणे अट्ठावीसं हवंति पयडीउ" ति वचनात् तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति १, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं १ अभ्युत्थाने विनये पराक्रमे साधुवेवनायां च सम्यग्दर्शनलाभो विरतादिरतेविरतेश ॥ १ ॥ २ यत् सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम ३ आभिनियोधिकाने अष्टाविंशतिर्भवन्ति प्रकृतयः, For Park Use Only ~49~ १ स्थाना ध्ययने ज्ञानादिनिरूपणा ॥ २३ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy