SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३३४] दीप अनुक्रम [३५६] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [३३४] "एवं बेइंद्रियाणं पात्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागो"त्ति, [द्वीन्द्रियाणां पर्याप्ताकापर्याताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः ] एवं शेषाणामपीति । चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति | लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह - 'चत्तारी त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण - प्रदे शपरिमाणेनेति तुल्याः--समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, 'लोयागासे'त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः सहातुल्यताप्रसक्केर्लोकग्रहणं, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति । पूर्वं पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह चमेगं सरीरं नो सुपरसं भवइ, सं० पुढविकाइयाणं आउ० ते ० वणस्सइकाइयाणं ( सू० ३३५) चत्तारि इंदि यथा पुट्ठा वेदेति, ० सोतिंदियत्थे पाणिदियत्ये जिभिदियत्थे फासिंदियत्वे (सू० ३३६) चउहिं ठाणेहिं जीवा यपोग्गला व णो संचातेंति बहिया लोगंता गमणताते, वं० गतिअभावेणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं (सू० ३३७) 'चन्ह'मित्यादि कण्ठ्यं, किन्तु 'नो परसं'ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् नो सुपस्संति पाठः, तत्र न सुखदृश्यं न चक्षुषः प्रत्यक्षदश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं वा अदृश्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह-'चत्तारि इंदिये' त्यादि, स्पष्टं, किन्तु इन्द्रियै Ja Education International For Parts Only ~508~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy