________________
आगम
(०३)
प्रत
सूत्रांक
[३३४]
टीप
अनुक्रम [३५६]
श्रीस्थाना-
ङ्गसूत्र
वृत्ति:
॥ २५२ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
उद्देशक (3)
स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित ....
-
Eucation International
तु सर्वलोकादुदृस्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरुकपाटयोरेव वादरतेजस्त्वव्यपदेशस्येष्ट[त्वाच्च'चउहिं बादरका एहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्धृत्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुखादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते वादरतेजस्कायिकास्त्रसाश्च लोकासयेयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायाम्"एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे," तथा "बादरपुढ विकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता, उचवाएणं सव्वलोए,” एवमब्वायुवनस्पतीनां तथा "बादरतेउकाइयाणं पज्जत्ताणं ठाणा मन्नत्ता, उबचाएणं छोयरस असंखेजइभागे" बादरतेडक्काइयाणं अपज्जत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उकवाडे तिरियलोयतद्वे य" ति द्वयोरूर्द्धकपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा "केहिनं भंते! सुहुमपुढविकाइयाणं पज्जतगाणं अपजत्तगाण य ठाणा पन्नत्ता ?, गोयमा ! सुहुमपुढविकाइया जे पज्जतगा जे य अपज्जत्तगा ते सब्बे एगविहा अविसेसमणाणत्ता सम्बलोगपरियावन्नगा पन्नत्ता समणाउसो!" त्ति, एवमन्येऽपि,
१] अत्र वादपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्रप्तानि उपपातेन ठोकल्या संख्याततमो भागः, बादरपृथ्वी कायिकानामपर्याप्तकानां स्थानानि तानि उपपातेन सर्वलोके, बादर तेजस्कायिकानां पर्याप्तानां स्थानानि तानि उपपातेन लोकस्यासंस्ततमो भागः, मादरतेजस्काविकानामपर्याप्तकानों स्थानानि तानि सोकस्य द्वरुकपाटयोतिर्यग्लोके च (स्थाले च ॥ २ भदन्त सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि ?, गौतम ! सूक्ष्मपृथ्वीका बिका ये पर्याप्ता ये चापर्यातकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यायाः प्रकृताः श्रमणायुष्मन्
मूलं [३३४) "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 507 ~
४ स्थाना० उद्देशः ३ सत्त्वप्रति
माजीवस्पृष्टलोकस्पृ
प्रदेश
प्रतुल्याः सू० ३३०३३४
॥ २५२ ॥