________________
आगम
(०३)
प्रत
सूत्रांक
[३३७]
दीप
अनुक्रम [३५९]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २५३ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [३३७]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
४ स्थाना०
रर्यन्ते - अधिगम्यन्त इतीन्द्रियार्थाः - शब्दादयः, 'पुट्ठ'त्ति स्पृष्टाः - इन्द्रियसम्बद्धा 'वेति'त्ति वेद्यन्ते-आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-- “पुढं सुणेइ सद्दं रूवं पुण पासई अपुढं ४ उद्देशः ३ तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ १ ॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं च ॐ शरीरासुपृथ्व्यादि| स्पर्श च बद्धस्पृष्टं व्याकुर्यात् ॥ १ ॥ ] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहक ग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म्म+ चिन्तयन्नाह - 'चउही त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला ये'त्युक्तम्, 'नो संचाऐंति' न शक्नुवन्ति नालं 'बहिय'त्ति बहिस्तालोकान्तात् अलोके इत्यर्थः, गमनतायै - गमनाय गन्तुमित्यर्थः, गत्यभावेन - लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुनला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन- लोकमर्या तु लोकेऽगमः दया विषयक्षेत्रादन्यत्र मार्त्तण्डमण्डलवदिति । अनन्तरोका अर्थ उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
दृश्यता स्पृष्टा इ
५ न्द्रियाथः
जीवपुङ्गलानाम
*
सू० ३३५
३३७
Education Internationa
चणावे पं० [सं० आहरणे आहरणतदेसे आहरणतोसे उनन्नासोवणए १, आहरणे चडब्बिहे पं० तं० अबाते Said aणाकम्मे पप्पन्नविणासी २, आहरणतसे चउब्विहे पं० नं० - अणुसिद्दी उबालने पुच्छा निस्सावयणे ३, आहरणतदोसे उन्हे पं० तं० अधम्मजुत्ते पढिलोमे अंतोवणीते दुरुवणीते ४, उवनासोवणए चडब्बिहे पं०
For Parts Only
~509~
॥ २५३ ॥