SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३३७] दीप अनुक्रम [३५९] श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ २५३ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [३३७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] ४ स्थाना० रर्यन्ते - अधिगम्यन्त इतीन्द्रियार्थाः - शब्दादयः, 'पुट्ठ'त्ति स्पृष्टाः - इन्द्रियसम्बद्धा 'वेति'त्ति वेद्यन्ते-आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-- “पुढं सुणेइ सद्दं रूवं पुण पासई अपुढं ४ उद्देशः ३ तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ १ ॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं च ॐ शरीरासुपृथ्व्यादि| स्पर्श च बद्धस्पृष्टं व्याकुर्यात् ॥ १ ॥ ] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहक ग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म्म+ चिन्तयन्नाह - 'चउही त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला ये'त्युक्तम्, 'नो संचाऐंति' न शक्नुवन्ति नालं 'बहिय'त्ति बहिस्तालोकान्तात् अलोके इत्यर्थः, गमनतायै - गमनाय गन्तुमित्यर्थः, गत्यभावेन - लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुनला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन- लोकमर्या तु लोकेऽगमः दया विषयक्षेत्रादन्यत्र मार्त्तण्डमण्डलवदिति । अनन्तरोका अर्थ उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री दृश्यता स्पृष्टा इ ५ न्द्रियाथः जीवपुङ्गलानाम * सू० ३३५ ३३७ Education Internationa चणावे पं० [सं० आहरणे आहरणतदेसे आहरणतोसे उनन्नासोवणए १, आहरणे चडब्बिहे पं० तं० अबाते Said aणाकम्मे पप्पन्नविणासी २, आहरणतसे चउब्विहे पं० नं० - अणुसिद्दी उबालने पुच्छा निस्सावयणे ३, आहरणतदोसे उन्हे पं० तं० अधम्मजुत्ते पढिलोमे अंतोवणीते दुरुवणीते ४, उवनासोवणए चडब्बिहे पं० For Parts Only ~509~ ॥ २५३ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy