SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२५] चत्तारि दुसेजामो पं० त०-तत्थ खलु इमा पढमा दुहसेजातं०-से णं मुंढे भवित्ता अगारातो अणगारियं पव्यतिते निमगंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निर्णथं पावयणं णो सहहति णो पत्तियति णो रोएइ, मिगध पावयणं असदहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावअति पढमा दुहसेज्जा १, अहावरा दोचा दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाच पन्चतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अमिलसमाणे मणं उहावयं निवच्छ विणिघातमावजति दोचा दुहसेज्जा २, अहावरा तच्चा दुहसेजा--से णं मुंडे भवित्ता जाव पव्वइए विग्वे माणुस्सए कामभोगे आसाएइ जाव अभिलसति दिब्वमाणुस्सए कामभोगे आसाएमाणे जाव अमिलसमाणे मणं उणावयं नियच्छति विणिघातमावज्जति तथा दुहसेज्जा ३, अहावरा चउत्था दुहसेज्जा-से ण मुंडे जाव पब्वइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदा णमह संवाहणपरिमणगातम्भंगगातुच्छोलणाई लभामि जप्पभिई चर्ण आई मुंडे जाव पन्चतिते तप्पमिदं च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से गं संवाहण जाव गातुच्छोलणाई आसाएति जाव अमिलसति से ण संबाहण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति चउत्था दुहसेजा ४ । चत्तारि सुहसेजाओ पं० सं०-तत्य खलु इमा पढमा मुहसेजा, से णं मुंडे भवित्ता अगारातो अणगारियं पञ्चतिए निम्गंथे पावयणे निस्संकिते णिकांखिते निन्वितिगिच्छिए नो भेदसमा दीप अनुक्रम [३४७] BESEARCH marana ~ 494~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy