________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२५]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
प्रत सूत्रांक
॥२४६॥
[३२५]
55554545515345527
वन्ने नो कलुससमावने निग्गंधं पावयणं सहइ पत्तीयइ रोतेति निर्गवं पावयणं सदहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिपातमावजति पढ़मा सुहसेज्जा १, अहावरा दोच्चा सुहसेना, से गं मुंडे जाव पन्चतिते सतेणं डामेणं तुस्सति परस्स लाभ णो आसाएति णो पीहेति णो पत्येइ णो अमिलसति परस्स लाभमणासाएमाणे जाव अणमिलसमाणे नो मणं उच्चावतं णियच्छति णो विणिघातमावनति, दोषा सुहसेज्जा २, अहावरा तथा मुहसेना-से ण मुंडे जाब पम्बइए दिन्बमाणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति दिब्बमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिधासमावज्जति तथा मुहसेजा ३, अहावरा चउत्था सुहसेज्जा-से णं मुंढे आव पन्चतिते तस्स णं एवं भवति-जइ साव भरहंता भगवंतो हट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाई तवोकम्माई पविजेति किमंग पुण अहं अम्भोवगमिओवामियं वेवणं नो सम्म सहामि खमामि तितिक्सेमि अहियासेमि ममं च णं अभोवगमिमोवामियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति', एतसो मे पावे कम्मे कजति, ममं च गं अब्भोवगमिओ जान सम्म सहमाणस्स जाव अहिवासेमाणस्स किं मन्ने कजति , एगंतसो मे निजरा कजति, चउत्था सुहसेवा ४ (सू० ३२५) चत्तारि भवायणिज्जा, पं० सं०अविणीए वीगईपडिबद्धे अविओसवितपाहुढे माई । चत्तारि वातणिजा पं० त०-विणीते अविगतीपडिबद्धे वित्तोसवितपाहुढे अमाती (सू० ३२६)
४स्थाना० | उद्देशः ३
दुखसुखदाशय्या: | सू० ३२५ | वाचनीयावाचनीयाः सू०३२६
दीप अनुक्रम [३४७]
॥२४६॥
~ 495~