________________
आगम
(०३)
प्रत
सूत्रांक
[३२४]
दीप
अनुक्रम [३४६]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २४५ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ३२४]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
जमाणे जायतेते वोच्छिजमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं० अरहंतेहिं जायमाणेहिं अरहंतेहिं पब्बतमाणेहिं अरहंताणं णाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुकलिताते देवकहकहते, चहिं ठाणेहिं देविंदा माणुस्सं लोगं हन्त्रमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोग हय्यभागच्छेया, तं० - अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु (सू० ३२४ ) 'ही' त्यादि व्यक्तं, किन्तु लोकेऽन्धकारं तमिस्रं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यर्हदादिव्यवच्छेदे द्रव्यतोऽन्धकारं उत्पातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्पमादावागमादेरभावादिति । पूर्व देवागम उक्तः, अतो देवाधिकारवन्तमादुःखशय्यासूत्रात् सूत्रप्रपञ्चमाह - 'चउही त्यादि, सुगमश्चार्य, नवरं लोकोद्योतश्चतुर्ष्वपि स्थानेषु देवागमात् जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकारं तथा देवान्धकारमपि चतुर्भिः स्थानैः, देवस्थानेध्वपि ह्यर्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽर्हतां जन्मादिष्विति, देवसनिपातो:-- देवसमवाय एवमेव देवोत्कलिका - देवलहरिः, एवमेव देवकहकहेत्ति - देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाक्यानि, केवलमिह परिनिर्वाणमहिमास्थिति चतुर्थमिति । पूर्वमर्हतां जन्मादिव्यतिकरेण देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह
Eucation International
For Penal Use On
~ 493~
४ स्थाना०
उद्देशः ३
लोकान्धकारादिः
सू० ३२४
।। २४५ ।।