________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३२३]
2-
-
विच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरत, 'इम'त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वाटू
देवर्द्धिः-विमानरलादिका द्युतिःशरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा-उपार्जिता जन्मान्तरे xप्राप्ता-इदानीमुपनता अभिसमन्वागता-भोग्यावस्थां गता, 'तंति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिः, नम-15
स्यामि प्रणामेन सत्करोमि आदरकरणेन पखादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याण मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे-सेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भजाइ पा भइणी इ वा पुत्ता इ वा धूया इ वेति यावच्छब्दाक्षेपः, सुषा-पुत्रभार्या 'तं तस्मात्तेषामन्तिक-समीपं प्रादुर्भवामि-प्रकटीभवामि 'ता' तावत् 'में मम 'इमें' इति पाठान्तर इति तृतीय, तथा मित्र-पश्चात्स्नेहवत् सखा-बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यते यस्यासौ साङ्गतिकः-परिचितस्तेषां, 'अम्हे'त्ति अस्माभिः 'अन्नमन्नस्स'त्ति अन्योऽन्यं 'संगारे'त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, जे मो' (मे)त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थ, इदश्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादित्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादित्यद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह
चलहिं ठाणेहिं लोगंधगारे सिया, सं०-अरहतेहिं वोच्छिन्नमाणेहिं अरहतपन्नते धम्मे बोरिछज्जमाणे पुव्वगवे वोच्छि
दीप
-
अनुक्रम [३४५]
+ck
~492~