SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२३] 2- - विच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरत, 'इम'त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वाटू देवर्द्धिः-विमानरलादिका द्युतिःशरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा-उपार्जिता जन्मान्तरे xप्राप्ता-इदानीमुपनता अभिसमन्वागता-भोग्यावस्थां गता, 'तंति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिः, नम-15 स्यामि प्रणामेन सत्करोमि आदरकरणेन पखादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याण मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे-सेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भजाइ पा भइणी इ वा पुत्ता इ वा धूया इ वेति यावच्छब्दाक्षेपः, सुषा-पुत्रभार्या 'तं तस्मात्तेषामन्तिक-समीपं प्रादुर्भवामि-प्रकटीभवामि 'ता' तावत् 'में मम 'इमें' इति पाठान्तर इति तृतीय, तथा मित्र-पश्चात्स्नेहवत् सखा-बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यते यस्यासौ साङ्गतिकः-परिचितस्तेषां, 'अम्हे'त्ति अस्माभिः 'अन्नमन्नस्स'त्ति अन्योऽन्यं 'संगारे'त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, जे मो' (मे)त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थ, इदश्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादित्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादित्यद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह चलहिं ठाणेहिं लोगंधगारे सिया, सं०-अरहतेहिं वोच्छिन्नमाणेहिं अरहतपन्नते धम्मे बोरिछज्जमाणे पुव्वगवे वोच्छि दीप - अनुक्रम [३४५] +ck ~492~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy