SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - % प्रत सूत्रांक -4 [३२३] दीप श्रीस्थाना- वा तवस्मीति वा अइदुकररकारते, तं गच्छामि णं ते भगवंते बंदामि जाव पजुवासामि २, अहुणोववन्ने देथे देवलो. ला४ स्थाना असूत्रएसु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्डाति बा, तं गच्छा उद्देशः ३ वृत्तिः मिणं तेसिमंतितं पाउम्भवामि पासंतु ता मे इममेतारूनं दिवं देबिडिं दिव्वं देवजुर्ति लद्धं पत्तं अभिसमन्नागतं ३, वीरश्रावअहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे मिति वा, सहीति कदेवत्वं ॥२४३॥ वा सुहीति वा सहाएति वा संगएति वा, तेसिं च णं अम्हे अन्नमनस्स संगारे पडिसुते भवति, जो मे पुस्वि चयति से सू० ३२२ संबोहेतब्वे, इचेतेहिं जाव संचातेति हवमागच्छित्तते ४ । (सू० ३२३) देवागमा'अम्मापिइसमाणे मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात् , भ्रातृसमानः अल्पतरप्रेम- नागमकात्वात् तत्त्वविचारादौ निष्ठुरवचनादपीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाचेति, मित्रसमानः सोपचारवचनादिना रणानि प्रीतिक्षते, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः--साधारणः पतिरस्याः सपक्षी, यथा सा सपक्या ईर्ष्यावशाKादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपलीसमानोऽभिधीयत इति, 'अदाग'त्ति आ दर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शक वत् स आदर्शसमाना, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान[x है इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैविध्यति स खरकण्टकसमानः, खरा अनुक्रम [३४५] श्रावकस्य चतुर्विध स्वरूप ~ 489~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy