SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२] समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नत्ता (सू० ३२२) चउहि ठाणेहिं अहुणोषवन्ने देवे देवलोगेसु इच्छेजा माणुसं लोग हव्वमागछित्तते णो चेव णं संचातेति हल्धमागच्छित्तते, तं०-अहुणोववझे देवे देवलोगेसु दिव्येसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिन्वेसु कामभोगेसु मुछिते ३ तस्स ण माणुस्सते पेमे वोच्छिन्ने दिव्वे संकेते भवति २, अहुणोववन्ने देवे देवलोपसु दिव्येसु कामभोगेसु मुग्छिते ४ तस्स णं एवं भवति-दम्हि गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमपाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, ३, अहुणोचवन्ने देवे देवलोएसु दिब्वेसु कामभोगेसु मुच्छिते ४ तस्स णं माणुस्सए गंधे पटिकूले पहिलोमे नावि भवति, उडुपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई इन्चमागच्छति ४, इचेतेहिं चउहि ठाणेदि अहुणोववण्णे देवे देवलोएमु इच्छेज्जा माणुस लोग हब्वमागच्छित्तए पो चेव णं संचातेति हल्चमागच्छित्तए । चर्षि ठाणेहिं अहुणोवबन्ने देवे देवलोएम इच्छेमा माणुसं लोग हव्वमागच्छित्तते संचाएइ हव्यमागच्छित्तए तं०-अहुणोवबन्ने देवे देवलोगेसु दिल्बेसु कामभोगेसु अमुच्छिते जाव अणज्झोवबन्ने, तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आधरितेति का उवज्झाएति वा पवचीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्या देविड़ी दिल्या देवजुची लद्धा पत्ता अभिसमन्नागया, तं गच्छामि गं ते भगवते धंदामि जाच पअवासामि, १, भहुणोवयन्ने देवे देवलोएसु जाव अणझोववन्ने तस्स णमेवं भवति-एस णं माणुस्सए भवे जाणीति दीप अनुक्रम [३४४] ~ 488~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy