SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२० दीप श्रीस्थाना-14 उत्तो दोहिवि एकेकगेणेव ॥१॥" इति, त्रिभिरिति-प्रजाजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अनादेः पठ- स्थाना. सूत्र नेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्यों-गुरुः उद्देशनाचार्यः, उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्ते- उद्देशः३ वृत्तिः ६ गुरोः समीपे वस्तुं शीलमस्यान्तेवासी-शिष्यः प्रजाजनया-दीक्षया अन्तेवासी प्रजाजनान्तेवासी दीक्षित इत्यर्थः, उप-18 स्थापनान्तेवासी महावतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह-धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यः, ॥२४॥ धार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्मान्तेवासीति, भृतिचतु. | निर्गता बाह्याभ्यन्तरग्रन्धान्निर्ग्रन्थाः-साधवो, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रालिका पर्यायज्येष्ठ इत्यर्थःहू सू० ३२० श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यजयानि कर्माणि यस्य स महाका, महती है मातापिक्रिया-कायित्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी|| त्रादिसमाः मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्थानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवा- श्रावका: ल्पकम्मों-लघुका अल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो-लघुः पर्यायेण रालिको अवमरालिका, एवं नियन्धिकान- सू०३२१ मणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम'त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ॥ चत्तारि समणोवासगा पं० त०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, पत्तारि समणोबासगा पं० सं०-अदागसमाणे पढागसमाणे खाणुसमाणे खरकटयसमाणे ४ (सू० ३२१) समणस्स णं भगवतो महावीरस्स ॥ २४२॥ 1 संयुक्तः द्वाभ्यामेकैकेन वा (प्रव्राजकादवः)॥१॥ अनुक्रम [३४२] For P OW ~ 487~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy