SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] णातरितेवि उबकावणातरितेवि एगे नो पन्वायणातरिते नो उट्ठावणातरिते धम्मायरिए, पत्तारि आयरिया पं० तं०-उदेसणायरिए णाममेगे णो वायणायरिए ४ धम्मायरिए, चत्तारि अंतेवासी ५० त०-पञ्चायणंतेवासी नाम एगे णो उवट्ठावर्णतेवासी ४ धम्मतेवासी, चत्तारि अंतेवासी पं० २०-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी १ [वायणंतेवासी] ४ धम्मंतेवासी, चत्तारि निग्गंथा पं० सं०-रातिणिये समणे निर्गथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराषते भवति १ राइणिते समणे निगथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३, ओमरातिणिते समणे निग्गंधे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, पत्तारिणिग्गंधीओ पं००-रातिणिया समणी निग्गंधी एवं चेव ४, चत्तारि समणोवासगा पं. ०---रायणिते समणोषासए महाकम्मे तहेव ४, चत्तारि समणोवासियाओ पं० सं०-रायणिता समणोवासिता महाकम्मा तहेब चनारि गमा (सू० ३२०) 'चत्तारी'त्यादि कण्ठ्यश्चार्य, नवरं यान-शकटादि, तयुक्तं बलीवादिभिः, पुनर्युक्त-सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकं अन्यत् युक्तं तथैवायुक्तं तृतविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सनिर्वा, पूर्वकाले वा युक्तो धनधानुपानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिन चेति प्रथमः साधः, द्रव्यलिङ्गन नेतरेणेति द्वितीयो निहवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति | दीप अनुक्रम [३४२]] ~ 482~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy