________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३२०]
दीप
श्रीस्थाना- तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिः युक्तपरिणतं तु अ-16 स्थाना०
सूत्र- युक्तं सत्सामय्या युक्ततया परिणतमिति, पुरुषः पूर्ववत् , युक्तरूपं-सङ्गतस्वभाव प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे उद्देशः३ वृत्तिः युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः-उचितवेषः सुविहितनेपथ्यो वेति, तशा युक्तं तथैव युक्तं शोभते युक्तस्य यानयुग्य
वा शोभा यस्य तयुक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता-उचिता शोभा यस्य स तथेति, युग्य-वा- सारधिन॥२४०॥
हनमश्वादि, अथवा गोल्लविषये जपानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद्युक्तमारोहणसामय्या भृतिचतु || पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह-'एवं जहे'त्यादि, प्रतिपक्षी दाटोस्तिकस्तथैव, सू० ३२०
कोऽसावित्याह-'पुरिसजाय'ति पुरुषजातानीत्येवं परिणतरूपशोभसूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्या, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नाम एगे अजुत्तसोभे, एतदेवाह-'जाव सोभेत्ति, सारथिः-शाकटिकः, योजयिता |शकटे गवादीनां न वियोजयिता-मोका, अन्यस्तु वियोजिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योनयन्तं प्रयुते यः स योक्रापयिता वियोक्रयतः प्रयोक्ता तु वियोक्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता-संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु-तेषामेवानुचितानां निवर्तयितेति, यानसूत्रवत् हयगजसूत्राणीति, 'जुग्गारियत्ति युग्यस्य चर्यान्वहनं गमनमित्यर्थः, कचित्तु 'जुग्गायरिय'ति पाठः, तत्रापि युग्याचर्येति, पथयायि एक युग्यं भवति नोलधयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनो
| ॥२४॥ तत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्य-संयमयोगभरवोढा साधुः, स|PI
STORCE
अनुक्रम [३४२]]
~483~