________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
प्रत सूत्रांक [३२०]
स्थाना० | उद्देशः३ यानयुग्यसारथिप्रभृतिचतु. सू. ३२०
॥२३९॥
दीप अनुक्रम [३४२]
१६, एवं रूपेण सीलेण ४, १७, रूवेण चरित्तेण ४, १८, चत्तारि पुरिसजाता पं० सं०-सुयसंपन्ने नाममेगे णो सीलसंपन्ने ४, १९, एवं सुतेण चरित्तेण य ४, २०, चचारि पुरिसजाता पं० त०-सीलसंपन्ने नाममेगे नो चरितसंपन्ने ४, २१, एते एकवीसं भंगा भाणितब्वा, चत्तारि फला पं० तं०-आमलगमहुरे मुदितामहुरे खीरमहुरे खंडमहुरे, एवामेव पत्तारि आयरिया पं००-आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि पुरिसजाया पं० तं०-आतवेतावचकरे नाममेगे नो परवेतावपकरे ४, चत्तारि पुरिसजाता पं० सं०-फरेति नाममेगे वेयावच णो परिच्छइ पडिच्छइ नाममेगे वेयावचं नो करेद ४, चत्तारि पुरिसजाना पं० ०-अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगे णो अट्ठकरे एगे अट्ठकरेवि माणकरेवि एगे णो अट्टकरे जो माणकरे, पत्तारि पुरिसजाता पं० सं०-भाणटुकरे णाममेगे णो माणकरे ४, चत्वारि पुरिसजाता पं० सं०-गणसंग्गहकरे णाममेगे णो माणकरे ४, चत्तारि पुरिसजाया पं० २०ाणसोभकरे णाम एगे णो माणकरे ४, चत्तारि पुरिसजाया पं० सं० -माणसोहिकरे णाममेगे नो माणकरे ४, चत्वारि पुरिसजाया पं० २०-कवं नाममेगे जहति नो धर्म धर्म नाममेगे जहति नो रूवं एगे रूबंपि जहति धम्मपि जहति एगे नो रूवं जहति नो धर्म, चत्तारि पुरिसजाया पं० सं०-धम्म नाममेगे जहति नो गणसंठितिं ४, चत्वारि पुरिसजाया पं० २०-पियधम्मे नाममेगे नो वढधम्मे दधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दधम्मेवि एगे नो पियधम्मे नो दधम्मे, चत्तारि आयरिया पं० २०-पब्वायणायरिते नाममेगे जो उवट्ठावणायरिते उवट्ठावणायरिए णाममेगे णो पन्चायणायरिए एगे पब्बाय
॥२३९॥
~481~