SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७-४३] दीप अनुक्रम [१७-४३] ङ्गसूत्र वृत्तिः “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) Jan Eurato स्थान [१], उद्देशक [-1, मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] ॥ २२ ॥ श्रीस्थाना- जता मनुजा - मनुष्यास्ते च देवासुरमनुजास्तेषां तथा 'बागि'ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्व- ११ स्थानाकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च "छहिं ठाणेहिं णत्थि जीवाणं इही इ वा जाव ध्ययने परकमेइ वा, तंजहा जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए” * एकयोगता * इति । तथा कायव्यायामः - काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात् ननु यदाहारकप्रयोक्ता भवति तददारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति ?, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, अप्यौदारिकमपि तदा व्याप्रियते तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्धते सप्तमषष्ठद्वितीयसमयेष्वौदारिक मिश्रवत्, तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैकियशरीरस्य चक्रवर्यादेरप्यौदारिकं निव्यपारमेव, व्यापारयश्चेत् उभयस्य व्यापारवत्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति तथा काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आनुवृत्तितया मनोयोगवाद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति एवञ्च काययोगकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिन्यजातजीव व्यापाररूपत्वात् मनोयोगवाग्यो गयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणम्, आज्ञा१ पह्निः स्थानैर्नास्ति जीवानां ऋद्धियां यावत्पराक्रम इति वा, तथा जीवाजीवकरणता अजीवं वा जीवकरणतावे एकसमयेन द्वे भाषे भाषितुं For Pasta Use Only मूलं [४३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 47~ ॥ २२ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy