SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१७-४३] दीप अनुक्रम [१७-४३] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [४३] स्थान [१], उद्देशक [-1, मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः दित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु वा यातः प्राप्तः पर्यवयातोऽथवा पर्यत्रः- परिरक्षा परिज्ञानं वा शेषं तथैवेति ॥ धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह 'एगे मणे' इत्यादि सूत्रत्रयं तत्र मन इति मनोयोगः, तच्च यस्मिन् २ समये विचार्यते तस्मिन् २ 'समये' कालवि शेष एकमेव, वीप्सानिर्देशेन न कचनापि समये तद् व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वात् जीवानां, स्यादेतत्-नैकोपयोगो जीवो, युगपच्छीतोष्णस्पर्शविषय संवेदनद्वय दर्शनात्, तथाविधभिन्नविपयोपयोगपुरुषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतथा युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च - "समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि । उप्पलदलसयवेहं व जह व तमलायचति ॥ १ ॥" यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च- "अन्नविणिउत्तमन्नं विणिओगं लहद्द जइ मणो तेणं । हत्थिपि ठियं पुरओ कि| मन्नचित्तो न लक्खेइ १ ॥ १ ॥"त्ति इह च बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णां मनोयोगानामन्यतर एव भवत्येकदा, व्यादीनां विरोधेनासम्भवादिति, केषामित्याह - 'देवासुरमनुयाणंति तत्र दीव्यन्ति इति देवा: - वैमानिकज्योतिष्कास्ते च न सुरा असुराः - भवनपतिव्यन्तरास्ते च मनो १ समयातिसौक्ष्म्यात् मन्यसे युगपच मित्रकालमपि । उत्पलदलतवेध इव यथा वा तदलातचकमिति ॥ १ ॥ २ अन्यविनियुकमन्यं विनियोगं लभते यदि मनस्तेन । हस्तिनमपि स्वयं पुरतः किमन्यचित्तो न लक्षयति ॥ १ ॥ For Park Use Only ~46~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy