SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [४३] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत का सूत्रांक [१७-४३]] दीप अनुक्रम [१७-४३] श्रीस्थाना- एगहक्खे'त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न स्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदे-17 स्थानासूत्र- शान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवाना-प्राणि-14 ध्ययने जीनामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहुनामपि समस्वभावत्वादिति, अथवा एकयोगता ॥२१॥ 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं । | जीवानां स्वकृतकर्मफल भोगित्वात् , किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थित प्राणिषु, न साङ्ख्थानामिव बा-12 ह्यमिति ॥ दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह 'एगा अहम्मे त्यादि, धारयति दुर्गतौ प्रपततो जीवान धारयति-सुगतौ वा तान् स्थापयतीति धर्मः, उक्तञ्च-"दुगैतिप्रसृतान् जन्तून , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" स च श्रुतचामारित्रलक्षणः, तत्प्रतिपक्षस्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह-जं से इत्यादि, 'यत्' यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवो अथवा 1'से'त्ति सोऽधर्मप्रतिमावानात्मा परिक्तिश्यते-रागादिभिर्वाध्यते संक्लिश्यत इत्यर्थः, 'जंसी'ति पाठान्तरं वा, ततश्च] प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिश्यते सा च एकैवेति । एतद्विपर्ययमाह-एगा ॥२१॥ धम्म त्यादि, प्राग्वन्नवरं पर्यवाः-ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहितान्या-14 -800-4444 Baitaram.org ~ 45~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy