SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाजसूत्रवृत्तिः प्रत सूत्रांक [३१६]] ॥ ३७॥ याण पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सम्येसि जहा जेरइयाणं (सू० ३१६) ४ स्थाना० चत्तारि सूरा पं००-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तबसूरा अणगारा दाणसूरे वेसमणे जु-. उद्देशः ३ बसूरे वासुदेवे (सू०३१७) चत्तारि पुरिसजाया पं० सं०-उच्चे णाममेगे उच्चच्छंदे उसे णाममेगे णीतच्छंदे णीते उदितोदिणाममेगे उच्चच्छंदे नीए णाममेगे णीयच्छंदे (सू० ३१८) अमुरकुमाराणं चत्तारि लेसातो पं०२०-कण्हलेसा तादिच. णीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सम्बेसि युग्मच-शूजहा असुरकुमाराणं (सू० ३१९) रचतुष्कं उदितश्चासौ उन्नतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उच्चादिच. उदितोदितत्वं चास्य प्रसिद्धं १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाचेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चा-बसू सू०३१५दस्तमितः अतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तरा ३१९ प्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोसत्तिदुर्भगवदुर्गतत्वादिना उदितश्च समृद्धिकीर्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशवलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावातहरिकेशाभिधानचाण्डालकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, ॥२३७ ॥ पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्पकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति | दीप लेश्या० अनुक्रम [३३८] CASSAR ~ 477~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy