SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 2017 प्रत सूत्रांक [३१४] द्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्वतगृहीतस्य दिक्परिमाणस्थ विभागे अवकाश:-अवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिग्वतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं | सफ़ेपकरणलक्षणं सर्वत्रतसङ्केपकरणलक्षणं वा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक | आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमिति-अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्ष-| काणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणा-12 न्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सलिख्यतेऽनया शरीरकपायादीति सइलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकीसब्लेखना तस्याः 'जूसण'त्ति जोपणा सेवनालक्षणो यो धर्मस्तया 'जूसिय'त्ति जुष्टः सेवितः अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, काल-मरणकालं अनवकाङ्कन तत्रानुत्सुक इत्यर्थः, विहरति तिष्ठति । चत्वारि पुरिसजाया पं० त०-उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्यमितोदिते णाममेगे अत्थमियत्थमिते णाममेगे, भरहे राया चाउरंतचकवट्टी ण उदितोदिते, बंभदत्ते णं राया चाउरंतचकवट्टी उदिअत्थमिते, हरितेसवले णमणगारे णमत्थमिओदिते, काले णं सोयरिये अत्यमितत्यमिते (सू० ३१५) चत्तारि जुम्मा पं० सं०-कबजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० त०-कहजुम्मे तेओए दावरजुम्मे फलितोए, एवं असुरकुमाराणं जाब थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० बाउ० वणस्सतिक उदिताणं दियाणं चउरिदि CARRRRENA दीप अनुक्रम [३३६] ~ 476~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy